A 1215-60 Ugratārāstavarāja

Manuscript culture infobox

Filmed in: A 1215/60
Title: Ugratārāstavarāja
Dimensions: 25.3 x 8.8 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7538
Remarks:

Reel No. A 1215-60

Inventory No. 104660

Title Mahogratārāstavarāja

Remarks from Tārākalpa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.3 x 8.8 cm

Binding Hole(s) none

Folios 2

Lines per Folio 7

Foliation none; marginal title stavarāja

Place of Deposit NAK

Accession No. 5/7538

Manuscript Features

Complete transcript

śrīgaṇeśāya namaḥ || oṃ namaḥ śrītāriṇyai || śrīma⟪n⟫[[d]]gurave namaḥ ||

oṃ

ghorarūpe mahārāve sarvaśatrukṣayaṃkar⟪ī⟫[[i]] ||
bhaktebhyo varade devi trāhi māṃ śaraṇāgataṃ || 1 ||

surāsurārcite devī<ref>A correction mark above "ī". Read devi.</ref> siddhagandharvasevit⟪ā⟫[[e]] ||
jātyapāpahare devi trāhi māṃ śaraṇāgataṃ || 2 ||

jaṭājūṭasamāyukte lolajihvānukāriṇī<ref>A correction mark above "ī". Read -kāriṇi.</ref> ||
drutabuddhikarī<ref>A correction mark above "ī". Read -kari.</ref> devi trāhi māṃ śaraṇāgataṃ || 3 ||

saumyarūpe krūrarūpe caṇḍarūpe namo stu te ||
sṛṣṭirūpe namas tubhyaṃ trāhi māṃ śaraṇāgataṃ || 4 ||

jaḍānāṃ jaḍatāhaṃsi<ref>Read -hantri?</ref> bhaktānāṃ bhaktavatsale ||
mūḍhatāṃ hara deveśi trāhi māṃ śaraṇāgataṃ || 5 ||

hūṃhūṃkāramaye devī<ref>A correction mark above "ī". Read devi.</ref> balihomapriye namaḥ ||
ugratāre namo nityaṃ trāhi māṃ ° || 6 ||

buddhiṃ dehi yaśo dehi kavitvaṃ dehi dehi me ||
mūḍhatvaṃ hara deveśi trāhi māṃ ° || 7 ||

indrādidiviṣaḍ<ref>Read diviṣad</ref>vṛndavandite karuṇāmayi ||
tāre tārādhināthāsye trāhi māṃ ° || 8 ||

aṣṭamyāṃ ca caturdaśyāṃ navamyāṃ yaḥ paṭhen naraḥ ||
ṣaṇmāsaiḥ siddhim āpnoti nātra kāryā vicāraṇā || 9 ||

mokṣārthī labhate mokṣaṃ dhanārthī labhate dhanaṃ ||
vidyārthī labhate vidyāṃ tarkavyākaraṇādikāṃ || 10 ||

idaṃ stotraṃ paṭhed yas tu saṃtatiṃ labhate naraḥ ||
tasya śatru[ḥ] kṣayaṃ yā⟨n⟩ti mahāprajñā ca jāyate || 11 ||

pīḍāyāṃ vāpi saṃgrāme mahotpāte tathā bhaye ||
ya⟨ḥ⟩ idaṃ paṭhate stotraṃ śubhaṃ tasya na śaṃsayaḥ<ref>Read saṃśayaḥ</ref> || 12 ||

iti tārākalpe mahogratārāstavarājaḥ samāptaḥ ||

Microfilm Details

Reel No. A 1215/60

Date of Filming 20-04-1987

Exposures 5

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 11-09-2013


<references/>